A 990-8 Nandikeśvarakāśikātattvavimarśinī

Manuscript culture infobox

Filmed in: A 990/8
Title: Nandikeśvarakāśikātattvavimarśinī
Dimensions: 24.8 x 9.6 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit; Newari
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 6/1742
Remarks:


Reel No. A 990-8

Inventory No. 45732

Title Nandikeśvarakāśikātattvavimarśinī

Remarks Likewise known as Ādisūtrakāśikātattvavimarśinī. Styled ādisūtranaṃdikeśvarakāśikāyās tatvavimarśanī in the colophon

Author Upamanyu

Subject Vyākaraṇa

Language Sanskrit

Text Features Commentary on Nandikeśvara’s Ādisūtrakārikā (also called Ādisūtrakāśikā, Nandikeśvarakārikā, or Nandikeśvarakāśikā), a mystical interpretation of the 14 Śivasūtras or Pratyāhārasūtras of Pāṇini’s grammar according to the philosophical tenets of the Śaivādvaita.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.8 x 9.6 cm

Binding Hole

Folios 3

Lines per Folio 15–17

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1742

Manuscript Features

In the top of the left-hand margin of fol. 2v the abbreviation naṃ° śi° has been written. Likewise, in the bottom of the right-hand margin of each verso, above the foliation, the word rāmaḥ has been written. There are occasional corrections in the margin.

Excerpts

Beginning

śrīgaṇeśāya namaḥ śrīparameśvarābhyāṃ namaḥ

namaḥ śivāya devāya sarvajñaparamātmane ||
yasyonmeṣanimeṣābhyāṃ vyaktāvyaktam idaṃ jat<ref>I. e. jagat.</ref> (!)
guruṃ śivaṃ kumāraṃ ca śivatatvaviśāradaṃ
praṇamya naṃdikeśādīn śivabhaktān muhur muhuḥ ||
kārikām ādisūtrasya naṃdikeśakṛtāṃ śubhāṃ ||
lokopakāriṇīṃ divyāṃ vyākaromi yathāmati ||

iha khalu sakalalokanāyakaḥ parameśvaraḥ sanakasanaṃdanasanatkumārādīn otṝn<ref>For ṛṣīn ?</ref> (!) naṃdikeśapataṃjalivyāghrapādavaśiṣṭhādīn uddhartukāmuko ḍamaruninādavyājena caturddaśasūtrātmakaṃ tatvam upadideśa || tad anu te sarve munīndravaryāś cirakālam āśritānāṃm (!) asmākaṃ tatvaṃ caturdaśasūtrātmakam upadiṃdeśeti (!) matvāʼsya sūtrajālasya tatvārthaṃ naṃdikeśvaro jānātīti naṃdikeśvaraṃ praṇipatya pṛṣṭavatsu ṣaḍviṃśati kārikārūpeṇa tatvaṃ sūtrāṇām upadeṣṭuṃ icchaṃnn (!) idaṃ sūtraṃ vyācaṣṭe ||

nṛttāvasāne naṭarājarājo nanāda ḍhakkāṃ navapaṃcavāram ||
uddharttukāmaḥ sanakādisiddhān etadvimarśe śivasūtrajālam ||

aham iti śeṣaḥ || naṭaṃ(!)rājarāja ity anena maṃgalādīni darśitāni || viśvarūpasarvavilāsavaicitryacamatkārapravīṇatvān naṭarājarājaḥ || svātmatatvaṃ prakaṭayituṃ vitataṃ nanāda || tadadbhutavarṇātmakam ādyaṃ mahārahasyam etac chivasūtrajālaṃ sūtrasamūhaṃ vimarśe vicārya sphuṭīkaromi ity arthaḥ || tatrādyena sūtreṇa sarvarṇānāṃ (!) samastubhuvaṃnānāṃ (!) ca samudbhavarūpaṃ svātmatatvam upadiṣṭam ||

(fol. 1v1–7)

End

tatrāvasthātrayaṃ nirūpayati ||

satvaṃ rajas tama iti guṇānāṃ tritayaṃ purā ||
samāśritya mahādevaḥ śaṣasa (!) krīḍati prabhuḥ ||

purā sṛṣṭe[[ḥ]] prāk śaṣasavarṇasaṃbhūtān satvarajastamoguṇān āśritya paramaśivaḥ sarvabhūteṣu krīḍati ity arthaḥ || śakārād rājasodbhūtiḥ ṣakārā (!) tāmasodbhavaḥ sakārāt satvasaṃbhūtir iti triguṇasaṃbhavaḥ | sarvatatvajanakaḥ svayaṃ tatvātīta iti jñāpanārthaṃ etat sūtraṃ cakārety āha ||

tatvātītaḥ paramaḥ<ref>I.e. paraḥ.</ref> (!) sākṣī sarvānugrahavigrahaḥ ||
aham ātmā paro hal syād i<ref>I.e. iti.</ref> (!) śaṃbhus tirodadhe iti || 26 ||

sarvānugrahavigrahaḥ sākṣī tatvātīto hal syād iti ḍhakkāninādaṃvyājenaṃ (!) sarveṣāṃ munijanānāṃ tatvam upadiśan tirodadhe ity arthaḥ || hakāraḥ śiva⟪sarvasya⟫varṇa (!) syād iti śaivāgamasthiti (!) śivaṃ ||    ||

(fol. 3r12–v3)

Colophon

ity ādisūtranaṃdikeśvarakāśikāyās tatvavimarśany (!) upamanyukṛtā sampūrṇā ||    ||    ||    ||    ||

(fol. 3v3)

Microfilm Details

Reel No. A 990/8

Date of Filming 17-04-1985

Exposures 5

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 10-01-2007


<references/>